Declension table of ?bubhodiṣaṇīyā

Deva

FeminineSingularDualPlural
Nominativebubhodiṣaṇīyā bubhodiṣaṇīye bubhodiṣaṇīyāḥ
Vocativebubhodiṣaṇīye bubhodiṣaṇīye bubhodiṣaṇīyāḥ
Accusativebubhodiṣaṇīyām bubhodiṣaṇīye bubhodiṣaṇīyāḥ
Instrumentalbubhodiṣaṇīyayā bubhodiṣaṇīyābhyām bubhodiṣaṇīyābhiḥ
Dativebubhodiṣaṇīyāyai bubhodiṣaṇīyābhyām bubhodiṣaṇīyābhyaḥ
Ablativebubhodiṣaṇīyāyāḥ bubhodiṣaṇīyābhyām bubhodiṣaṇīyābhyaḥ
Genitivebubhodiṣaṇīyāyāḥ bubhodiṣaṇīyayoḥ bubhodiṣaṇīyānām
Locativebubhodiṣaṇīyāyām bubhodiṣaṇīyayoḥ bubhodiṣaṇīyāsu

Adverb -bubhodiṣaṇīyam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria