Declension table of ?bubhodiṣaṇīya

Deva

NeuterSingularDualPlural
Nominativebubhodiṣaṇīyam bubhodiṣaṇīye bubhodiṣaṇīyāni
Vocativebubhodiṣaṇīya bubhodiṣaṇīye bubhodiṣaṇīyāni
Accusativebubhodiṣaṇīyam bubhodiṣaṇīye bubhodiṣaṇīyāni
Instrumentalbubhodiṣaṇīyena bubhodiṣaṇīyābhyām bubhodiṣaṇīyaiḥ
Dativebubhodiṣaṇīyāya bubhodiṣaṇīyābhyām bubhodiṣaṇīyebhyaḥ
Ablativebubhodiṣaṇīyāt bubhodiṣaṇīyābhyām bubhodiṣaṇīyebhyaḥ
Genitivebubhodiṣaṇīyasya bubhodiṣaṇīyayoḥ bubhodiṣaṇīyānām
Locativebubhodiṣaṇīye bubhodiṣaṇīyayoḥ bubhodiṣaṇīyeṣu

Compound bubhodiṣaṇīya -

Adverb -bubhodiṣaṇīyam -bubhodiṣaṇīyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria