Declension table of ?bubhodhiṣyat

Deva

MasculineSingularDualPlural
Nominativebubhodhiṣyan bubhodhiṣyantau bubhodhiṣyantaḥ
Vocativebubhodhiṣyan bubhodhiṣyantau bubhodhiṣyantaḥ
Accusativebubhodhiṣyantam bubhodhiṣyantau bubhodhiṣyataḥ
Instrumentalbubhodhiṣyatā bubhodhiṣyadbhyām bubhodhiṣyadbhiḥ
Dativebubhodhiṣyate bubhodhiṣyadbhyām bubhodhiṣyadbhyaḥ
Ablativebubhodhiṣyataḥ bubhodhiṣyadbhyām bubhodhiṣyadbhyaḥ
Genitivebubhodhiṣyataḥ bubhodhiṣyatoḥ bubhodhiṣyatām
Locativebubhodhiṣyati bubhodhiṣyatoḥ bubhodhiṣyatsu

Compound bubhodhiṣyat -

Adverb -bubhodhiṣyantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria