Declension table of ?bubhodhiṣitavyā

Deva

FeminineSingularDualPlural
Nominativebubhodhiṣitavyā bubhodhiṣitavye bubhodhiṣitavyāḥ
Vocativebubhodhiṣitavye bubhodhiṣitavye bubhodhiṣitavyāḥ
Accusativebubhodhiṣitavyām bubhodhiṣitavye bubhodhiṣitavyāḥ
Instrumentalbubhodhiṣitavyayā bubhodhiṣitavyābhyām bubhodhiṣitavyābhiḥ
Dativebubhodhiṣitavyāyai bubhodhiṣitavyābhyām bubhodhiṣitavyābhyaḥ
Ablativebubhodhiṣitavyāyāḥ bubhodhiṣitavyābhyām bubhodhiṣitavyābhyaḥ
Genitivebubhodhiṣitavyāyāḥ bubhodhiṣitavyayoḥ bubhodhiṣitavyānām
Locativebubhodhiṣitavyāyām bubhodhiṣitavyayoḥ bubhodhiṣitavyāsu

Adverb -bubhodhiṣitavyam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria