Declension table of ?bubhodhiṣitavatī

Deva

FeminineSingularDualPlural
Nominativebubhodhiṣitavatī bubhodhiṣitavatyau bubhodhiṣitavatyaḥ
Vocativebubhodhiṣitavati bubhodhiṣitavatyau bubhodhiṣitavatyaḥ
Accusativebubhodhiṣitavatīm bubhodhiṣitavatyau bubhodhiṣitavatīḥ
Instrumentalbubhodhiṣitavatyā bubhodhiṣitavatībhyām bubhodhiṣitavatībhiḥ
Dativebubhodhiṣitavatyai bubhodhiṣitavatībhyām bubhodhiṣitavatībhyaḥ
Ablativebubhodhiṣitavatyāḥ bubhodhiṣitavatībhyām bubhodhiṣitavatībhyaḥ
Genitivebubhodhiṣitavatyāḥ bubhodhiṣitavatyoḥ bubhodhiṣitavatīnām
Locativebubhodhiṣitavatyām bubhodhiṣitavatyoḥ bubhodhiṣitavatīṣu

Compound bubhodhiṣitavati - bubhodhiṣitavatī -

Adverb -bubhodhiṣitavati

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria