Declension table of ?bubhodhiṣitavat

Deva

NeuterSingularDualPlural
Nominativebubhodhiṣitavat bubhodhiṣitavantī bubhodhiṣitavatī bubhodhiṣitavanti
Vocativebubhodhiṣitavat bubhodhiṣitavantī bubhodhiṣitavatī bubhodhiṣitavanti
Accusativebubhodhiṣitavat bubhodhiṣitavantī bubhodhiṣitavatī bubhodhiṣitavanti
Instrumentalbubhodhiṣitavatā bubhodhiṣitavadbhyām bubhodhiṣitavadbhiḥ
Dativebubhodhiṣitavate bubhodhiṣitavadbhyām bubhodhiṣitavadbhyaḥ
Ablativebubhodhiṣitavataḥ bubhodhiṣitavadbhyām bubhodhiṣitavadbhyaḥ
Genitivebubhodhiṣitavataḥ bubhodhiṣitavatoḥ bubhodhiṣitavatām
Locativebubhodhiṣitavati bubhodhiṣitavatoḥ bubhodhiṣitavatsu

Adverb -bubhodhiṣitavatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria