Declension table of ?bubhodhiṣita

Deva

NeuterSingularDualPlural
Nominativebubhodhiṣitam bubhodhiṣite bubhodhiṣitāni
Vocativebubhodhiṣita bubhodhiṣite bubhodhiṣitāni
Accusativebubhodhiṣitam bubhodhiṣite bubhodhiṣitāni
Instrumentalbubhodhiṣitena bubhodhiṣitābhyām bubhodhiṣitaiḥ
Dativebubhodhiṣitāya bubhodhiṣitābhyām bubhodhiṣitebhyaḥ
Ablativebubhodhiṣitāt bubhodhiṣitābhyām bubhodhiṣitebhyaḥ
Genitivebubhodhiṣitasya bubhodhiṣitayoḥ bubhodhiṣitānām
Locativebubhodhiṣite bubhodhiṣitayoḥ bubhodhiṣiteṣu

Compound bubhodhiṣita -

Adverb -bubhodhiṣitam -bubhodhiṣitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria