Declension table of ?bubhodhiṣaṇīya

Deva

MasculineSingularDualPlural
Nominativebubhodhiṣaṇīyaḥ bubhodhiṣaṇīyau bubhodhiṣaṇīyāḥ
Vocativebubhodhiṣaṇīya bubhodhiṣaṇīyau bubhodhiṣaṇīyāḥ
Accusativebubhodhiṣaṇīyam bubhodhiṣaṇīyau bubhodhiṣaṇīyān
Instrumentalbubhodhiṣaṇīyena bubhodhiṣaṇīyābhyām bubhodhiṣaṇīyaiḥ bubhodhiṣaṇīyebhiḥ
Dativebubhodhiṣaṇīyāya bubhodhiṣaṇīyābhyām bubhodhiṣaṇīyebhyaḥ
Ablativebubhodhiṣaṇīyāt bubhodhiṣaṇīyābhyām bubhodhiṣaṇīyebhyaḥ
Genitivebubhodhiṣaṇīyasya bubhodhiṣaṇīyayoḥ bubhodhiṣaṇīyānām
Locativebubhodhiṣaṇīye bubhodhiṣaṇīyayoḥ bubhodhiṣaṇīyeṣu

Compound bubhodhiṣaṇīya -

Adverb -bubhodhiṣaṇīyam -bubhodhiṣaṇīyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria