Declension table of ?buṭya

Deva

MasculineSingularDualPlural
Nominativebuṭyaḥ buṭyau buṭyāḥ
Vocativebuṭya buṭyau buṭyāḥ
Accusativebuṭyam buṭyau buṭyān
Instrumentalbuṭyena buṭyābhyām buṭyaiḥ buṭyebhiḥ
Dativebuṭyāya buṭyābhyām buṭyebhyaḥ
Ablativebuṭyāt buṭyābhyām buṭyebhyaḥ
Genitivebuṭyasya buṭyayoḥ buṭyānām
Locativebuṭye buṭyayoḥ buṭyeṣu

Compound buṭya -

Adverb -buṭyam -buṭyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria