Declension table of ?buṭitavat

Deva

MasculineSingularDualPlural
Nominativebuṭitavān buṭitavantau buṭitavantaḥ
Vocativebuṭitavan buṭitavantau buṭitavantaḥ
Accusativebuṭitavantam buṭitavantau buṭitavataḥ
Instrumentalbuṭitavatā buṭitavadbhyām buṭitavadbhiḥ
Dativebuṭitavate buṭitavadbhyām buṭitavadbhyaḥ
Ablativebuṭitavataḥ buṭitavadbhyām buṭitavadbhyaḥ
Genitivebuṭitavataḥ buṭitavatoḥ buṭitavatām
Locativebuṭitavati buṭitavatoḥ buṭitavatsu

Compound buṭitavat -

Adverb -buṭitavantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria