Declension table of ?buṭṭavatī

Deva

FeminineSingularDualPlural
Nominativebuṭṭavatī buṭṭavatyau buṭṭavatyaḥ
Vocativebuṭṭavati buṭṭavatyau buṭṭavatyaḥ
Accusativebuṭṭavatīm buṭṭavatyau buṭṭavatīḥ
Instrumentalbuṭṭavatyā buṭṭavatībhyām buṭṭavatībhiḥ
Dativebuṭṭavatyai buṭṭavatībhyām buṭṭavatībhyaḥ
Ablativebuṭṭavatyāḥ buṭṭavatībhyām buṭṭavatībhyaḥ
Genitivebuṭṭavatyāḥ buṭṭavatyoḥ buṭṭavatīnām
Locativebuṭṭavatyām buṭṭavatyoḥ buṭṭavatīṣu

Compound buṭṭavati - buṭṭavatī -

Adverb -buṭṭavati

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria