Declension table of ?buṭṭavat

Deva

NeuterSingularDualPlural
Nominativebuṭṭavat buṭṭavantī buṭṭavatī buṭṭavanti
Vocativebuṭṭavat buṭṭavantī buṭṭavatī buṭṭavanti
Accusativebuṭṭavat buṭṭavantī buṭṭavatī buṭṭavanti
Instrumentalbuṭṭavatā buṭṭavadbhyām buṭṭavadbhiḥ
Dativebuṭṭavate buṭṭavadbhyām buṭṭavadbhyaḥ
Ablativebuṭṭavataḥ buṭṭavadbhyām buṭṭavadbhyaḥ
Genitivebuṭṭavataḥ buṭṭavatoḥ buṭṭavatām
Locativebuṭṭavati buṭṭavatoḥ buṭṭavatsu

Adverb -buṭṭavatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria