Declension table of ?buṭṭavat

Deva

MasculineSingularDualPlural
Nominativebuṭṭavān buṭṭavantau buṭṭavantaḥ
Vocativebuṭṭavan buṭṭavantau buṭṭavantaḥ
Accusativebuṭṭavantam buṭṭavantau buṭṭavataḥ
Instrumentalbuṭṭavatā buṭṭavadbhyām buṭṭavadbhiḥ
Dativebuṭṭavate buṭṭavadbhyām buṭṭavadbhyaḥ
Ablativebuṭṭavataḥ buṭṭavadbhyām buṭṭavadbhyaḥ
Genitivebuṭṭavataḥ buṭṭavatoḥ buṭṭavatām
Locativebuṭṭavati buṭṭavatoḥ buṭṭavatsu

Compound buṭṭavat -

Adverb -buṭṭavantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria