Declension table of ?buṭṭa

Deva

NeuterSingularDualPlural
Nominativebuṭṭam buṭṭe buṭṭāni
Vocativebuṭṭa buṭṭe buṭṭāni
Accusativebuṭṭam buṭṭe buṭṭāni
Instrumentalbuṭṭena buṭṭābhyām buṭṭaiḥ
Dativebuṭṭāya buṭṭābhyām buṭṭebhyaḥ
Ablativebuṭṭāt buṭṭābhyām buṭṭebhyaḥ
Genitivebuṭṭasya buṭṭayoḥ buṭṭānām
Locativebuṭṭe buṭṭayoḥ buṭṭeṣu

Compound buṭṭa -

Adverb -buṭṭam -buṭṭāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria