Declension table of ?buṭṭa

Deva

MasculineSingularDualPlural
Nominativebuṭṭaḥ buṭṭau buṭṭāḥ
Vocativebuṭṭa buṭṭau buṭṭāḥ
Accusativebuṭṭam buṭṭau buṭṭān
Instrumentalbuṭṭena buṭṭābhyām buṭṭaiḥ buṭṭebhiḥ
Dativebuṭṭāya buṭṭābhyām buṭṭebhyaḥ
Ablativebuṭṭāt buṭṭābhyām buṭṭebhyaḥ
Genitivebuṭṭasya buṭṭayoḥ buṭṭānām
Locativebuṭṭe buṭṭayoḥ buṭṭeṣu

Compound buṭṭa -

Adverb -buṭṭam -buṭṭāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria