Declension table of ?buṣṭavatī

Deva

FeminineSingularDualPlural
Nominativebuṣṭavatī buṣṭavatyau buṣṭavatyaḥ
Vocativebuṣṭavati buṣṭavatyau buṣṭavatyaḥ
Accusativebuṣṭavatīm buṣṭavatyau buṣṭavatīḥ
Instrumentalbuṣṭavatyā buṣṭavatībhyām buṣṭavatībhiḥ
Dativebuṣṭavatyai buṣṭavatībhyām buṣṭavatībhyaḥ
Ablativebuṣṭavatyāḥ buṣṭavatībhyām buṣṭavatībhyaḥ
Genitivebuṣṭavatyāḥ buṣṭavatyoḥ buṣṭavatīnām
Locativebuṣṭavatyām buṣṭavatyoḥ buṣṭavatīṣu

Compound buṣṭavati - buṣṭavatī -

Adverb -buṣṭavati

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria