Declension table of ?buṣṭavat

Deva

MasculineSingularDualPlural
Nominativebuṣṭavān buṣṭavantau buṣṭavantaḥ
Vocativebuṣṭavan buṣṭavantau buṣṭavantaḥ
Accusativebuṣṭavantam buṣṭavantau buṣṭavataḥ
Instrumentalbuṣṭavatā buṣṭavadbhyām buṣṭavadbhiḥ
Dativebuṣṭavate buṣṭavadbhyām buṣṭavadbhyaḥ
Ablativebuṣṭavataḥ buṣṭavadbhyām buṣṭavadbhyaḥ
Genitivebuṣṭavataḥ buṣṭavatoḥ buṣṭavatām
Locativebuṣṭavati buṣṭavatoḥ buṣṭavatsu

Compound buṣṭavat -

Adverb -buṣṭavantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria