Declension table of ?brūyamāṇā

Deva

FeminineSingularDualPlural
Nominativebrūyamāṇā brūyamāṇe brūyamāṇāḥ
Vocativebrūyamāṇe brūyamāṇe brūyamāṇāḥ
Accusativebrūyamāṇām brūyamāṇe brūyamāṇāḥ
Instrumentalbrūyamāṇayā brūyamāṇābhyām brūyamāṇābhiḥ
Dativebrūyamāṇāyai brūyamāṇābhyām brūyamāṇābhyaḥ
Ablativebrūyamāṇāyāḥ brūyamāṇābhyām brūyamāṇābhyaḥ
Genitivebrūyamāṇāyāḥ brūyamāṇayoḥ brūyamāṇānām
Locativebrūyamāṇāyām brūyamāṇayoḥ brūyamāṇāsu

Adverb -brūyamāṇam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria