Declension table of ?brūyamāṇa

Deva

NeuterSingularDualPlural
Nominativebrūyamāṇam brūyamāṇe brūyamāṇāni
Vocativebrūyamāṇa brūyamāṇe brūyamāṇāni
Accusativebrūyamāṇam brūyamāṇe brūyamāṇāni
Instrumentalbrūyamāṇena brūyamāṇābhyām brūyamāṇaiḥ
Dativebrūyamāṇāya brūyamāṇābhyām brūyamāṇebhyaḥ
Ablativebrūyamāṇāt brūyamāṇābhyām brūyamāṇebhyaḥ
Genitivebrūyamāṇasya brūyamāṇayoḥ brūyamāṇānām
Locativebrūyamāṇe brūyamāṇayoḥ brūyamāṇeṣu

Compound brūyamāṇa -

Adverb -brūyamāṇam -brūyamāṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria