Declension table of brahmotsava

Deva

MasculineSingularDualPlural
Nominativebrahmotsavaḥ brahmotsavau brahmotsavāḥ
Vocativebrahmotsava brahmotsavau brahmotsavāḥ
Accusativebrahmotsavam brahmotsavau brahmotsavān
Instrumentalbrahmotsavena brahmotsavābhyām brahmotsavaiḥ brahmotsavebhiḥ
Dativebrahmotsavāya brahmotsavābhyām brahmotsavebhyaḥ
Ablativebrahmotsavāt brahmotsavābhyām brahmotsavebhyaḥ
Genitivebrahmotsavasya brahmotsavayoḥ brahmotsavānām
Locativebrahmotsave brahmotsavayoḥ brahmotsaveṣu

Compound brahmotsava -

Adverb -brahmotsavam -brahmotsavāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria