Declension table of ?brahmitavya

Deva

NeuterSingularDualPlural
Nominativebrahmitavyam brahmitavye brahmitavyāni
Vocativebrahmitavya brahmitavye brahmitavyāni
Accusativebrahmitavyam brahmitavye brahmitavyāni
Instrumentalbrahmitavyena brahmitavyābhyām brahmitavyaiḥ
Dativebrahmitavyāya brahmitavyābhyām brahmitavyebhyaḥ
Ablativebrahmitavyāt brahmitavyābhyām brahmitavyebhyaḥ
Genitivebrahmitavyasya brahmitavyayoḥ brahmitavyānām
Locativebrahmitavye brahmitavyayoḥ brahmitavyeṣu

Compound brahmitavya -

Adverb -brahmitavyam -brahmitavyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria