सुबन्तावली ?ब्रह्मितव्य

Roma

पुमान्एकद्विबहु
प्रथमाब्रह्मितव्यः ब्रह्मितव्यौ ब्रह्मितव्याः
सम्बोधनम्ब्रह्मितव्य ब्रह्मितव्यौ ब्रह्मितव्याः
द्वितीयाब्रह्मितव्यम् ब्रह्मितव्यौ ब्रह्मितव्यान्
तृतीयाब्रह्मितव्येन ब्रह्मितव्याभ्याम् ब्रह्मितव्यैः ब्रह्मितव्येभिः
चतुर्थीब्रह्मितव्याय ब्रह्मितव्याभ्याम् ब्रह्मितव्येभ्यः
पञ्चमीब्रह्मितव्यात् ब्रह्मितव्याभ्याम् ब्रह्मितव्येभ्यः
षष्ठीब्रह्मितव्यस्य ब्रह्मितव्ययोः ब्रह्मितव्यानाम्
सप्तमीब्रह्मितव्ये ब्रह्मितव्ययोः ब्रह्मितव्येषु

समास ब्रह्मितव्य

अव्यय ॰ब्रह्मितव्यम् ॰ब्रह्मितव्यात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria