Declension table of ?brahmita

Deva

MasculineSingularDualPlural
Nominativebrahmitaḥ brahmitau brahmitāḥ
Vocativebrahmita brahmitau brahmitāḥ
Accusativebrahmitam brahmitau brahmitān
Instrumentalbrahmitena brahmitābhyām brahmitaiḥ brahmitebhiḥ
Dativebrahmitāya brahmitābhyām brahmitebhyaḥ
Ablativebrahmitāt brahmitābhyām brahmitebhyaḥ
Genitivebrahmitasya brahmitayoḥ brahmitānām
Locativebrahmite brahmitayoḥ brahmiteṣu

Compound brahmita -

Adverb -brahmitam -brahmitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria