Declension table of ?brahmiṣyat

Deva

NeuterSingularDualPlural
Nominativebrahmiṣyat brahmiṣyantī brahmiṣyatī brahmiṣyanti
Vocativebrahmiṣyat brahmiṣyantī brahmiṣyatī brahmiṣyanti
Accusativebrahmiṣyat brahmiṣyantī brahmiṣyatī brahmiṣyanti
Instrumentalbrahmiṣyatā brahmiṣyadbhyām brahmiṣyadbhiḥ
Dativebrahmiṣyate brahmiṣyadbhyām brahmiṣyadbhyaḥ
Ablativebrahmiṣyataḥ brahmiṣyadbhyām brahmiṣyadbhyaḥ
Genitivebrahmiṣyataḥ brahmiṣyatoḥ brahmiṣyatām
Locativebrahmiṣyati brahmiṣyatoḥ brahmiṣyatsu

Adverb -brahmiṣyatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria