Declension table of ?brahmiṣyamāṇā

Deva

FeminineSingularDualPlural
Nominativebrahmiṣyamāṇā brahmiṣyamāṇe brahmiṣyamāṇāḥ
Vocativebrahmiṣyamāṇe brahmiṣyamāṇe brahmiṣyamāṇāḥ
Accusativebrahmiṣyamāṇām brahmiṣyamāṇe brahmiṣyamāṇāḥ
Instrumentalbrahmiṣyamāṇayā brahmiṣyamāṇābhyām brahmiṣyamāṇābhiḥ
Dativebrahmiṣyamāṇāyai brahmiṣyamāṇābhyām brahmiṣyamāṇābhyaḥ
Ablativebrahmiṣyamāṇāyāḥ brahmiṣyamāṇābhyām brahmiṣyamāṇābhyaḥ
Genitivebrahmiṣyamāṇāyāḥ brahmiṣyamāṇayoḥ brahmiṣyamāṇānām
Locativebrahmiṣyamāṇāyām brahmiṣyamāṇayoḥ brahmiṣyamāṇāsu

Adverb -brahmiṣyamāṇam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria