Declension table of ?brahmiṣyamāṇa

Deva

NeuterSingularDualPlural
Nominativebrahmiṣyamāṇam brahmiṣyamāṇe brahmiṣyamāṇāni
Vocativebrahmiṣyamāṇa brahmiṣyamāṇe brahmiṣyamāṇāni
Accusativebrahmiṣyamāṇam brahmiṣyamāṇe brahmiṣyamāṇāni
Instrumentalbrahmiṣyamāṇena brahmiṣyamāṇābhyām brahmiṣyamāṇaiḥ
Dativebrahmiṣyamāṇāya brahmiṣyamāṇābhyām brahmiṣyamāṇebhyaḥ
Ablativebrahmiṣyamāṇāt brahmiṣyamāṇābhyām brahmiṣyamāṇebhyaḥ
Genitivebrahmiṣyamāṇasya brahmiṣyamāṇayoḥ brahmiṣyamāṇānām
Locativebrahmiṣyamāṇe brahmiṣyamāṇayoḥ brahmiṣyamāṇeṣu

Compound brahmiṣyamāṇa -

Adverb -brahmiṣyamāṇam -brahmiṣyamāṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria