Declension table of ?brahmiṣyamāṇa

Deva

MasculineSingularDualPlural
Nominativebrahmiṣyamāṇaḥ brahmiṣyamāṇau brahmiṣyamāṇāḥ
Vocativebrahmiṣyamāṇa brahmiṣyamāṇau brahmiṣyamāṇāḥ
Accusativebrahmiṣyamāṇam brahmiṣyamāṇau brahmiṣyamāṇān
Instrumentalbrahmiṣyamāṇena brahmiṣyamāṇābhyām brahmiṣyamāṇaiḥ brahmiṣyamāṇebhiḥ
Dativebrahmiṣyamāṇāya brahmiṣyamāṇābhyām brahmiṣyamāṇebhyaḥ
Ablativebrahmiṣyamāṇāt brahmiṣyamāṇābhyām brahmiṣyamāṇebhyaḥ
Genitivebrahmiṣyamāṇasya brahmiṣyamāṇayoḥ brahmiṣyamāṇānām
Locativebrahmiṣyamāṇe brahmiṣyamāṇayoḥ brahmiṣyamāṇeṣu

Compound brahmiṣyamāṇa -

Adverb -brahmiṣyamāṇam -brahmiṣyamāṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria