Declension table of brahmiṣṭha

Deva

NeuterSingularDualPlural
Nominativebrahmiṣṭham brahmiṣṭhe brahmiṣṭhāni
Vocativebrahmiṣṭha brahmiṣṭhe brahmiṣṭhāni
Accusativebrahmiṣṭham brahmiṣṭhe brahmiṣṭhāni
Instrumentalbrahmiṣṭhena brahmiṣṭhābhyām brahmiṣṭhaiḥ
Dativebrahmiṣṭhāya brahmiṣṭhābhyām brahmiṣṭhebhyaḥ
Ablativebrahmiṣṭhāt brahmiṣṭhābhyām brahmiṣṭhebhyaḥ
Genitivebrahmiṣṭhasya brahmiṣṭhayoḥ brahmiṣṭhānām
Locativebrahmiṣṭhe brahmiṣṭhayoḥ brahmiṣṭheṣu

Compound brahmiṣṭha -

Adverb -brahmiṣṭham -brahmiṣṭhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria