Declension table of brahmavidāśīrvāda

Deva

MasculineSingularDualPlural
Nominativebrahmavidāśīrvādaḥ brahmavidāśīrvādau brahmavidāśīrvādāḥ
Vocativebrahmavidāśīrvāda brahmavidāśīrvādau brahmavidāśīrvādāḥ
Accusativebrahmavidāśīrvādam brahmavidāśīrvādau brahmavidāśīrvādān
Instrumentalbrahmavidāśīrvādena brahmavidāśīrvādābhyām brahmavidāśīrvādaiḥ brahmavidāśīrvādebhiḥ
Dativebrahmavidāśīrvādāya brahmavidāśīrvādābhyām brahmavidāśīrvādebhyaḥ
Ablativebrahmavidāśīrvādāt brahmavidāśīrvādābhyām brahmavidāśīrvādebhyaḥ
Genitivebrahmavidāśīrvādasya brahmavidāśīrvādayoḥ brahmavidāśīrvādānām
Locativebrahmavidāśīrvāde brahmavidāśīrvādayoḥ brahmavidāśīrvādeṣu

Compound brahmavidāśīrvāda -

Adverb -brahmavidāśīrvādam -brahmavidāśīrvādāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria