Declension table of brahmavarga

Deva

MasculineSingularDualPlural
Nominativebrahmavargaḥ brahmavargau brahmavargāḥ
Vocativebrahmavarga brahmavargau brahmavargāḥ
Accusativebrahmavargam brahmavargau brahmavargān
Instrumentalbrahmavargeṇa brahmavargābhyām brahmavargaiḥ brahmavargebhiḥ
Dativebrahmavargāya brahmavargābhyām brahmavargebhyaḥ
Ablativebrahmavargāt brahmavargābhyām brahmavargebhyaḥ
Genitivebrahmavargasya brahmavargayoḥ brahmavargāṇām
Locativebrahmavarge brahmavargayoḥ brahmavargeṣu

Compound brahmavarga -

Adverb -brahmavargam -brahmavargāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria