Declension table of brahmavaivarta

Deva

NeuterSingularDualPlural
Nominativebrahmavaivartam brahmavaivarte brahmavaivartāni
Vocativebrahmavaivarta brahmavaivarte brahmavaivartāni
Accusativebrahmavaivartam brahmavaivarte brahmavaivartāni
Instrumentalbrahmavaivartena brahmavaivartābhyām brahmavaivartaiḥ
Dativebrahmavaivartāya brahmavaivartābhyām brahmavaivartebhyaḥ
Ablativebrahmavaivartāt brahmavaivartābhyām brahmavaivartebhyaḥ
Genitivebrahmavaivartasya brahmavaivartayoḥ brahmavaivartānām
Locativebrahmavaivarte brahmavaivartayoḥ brahmavaivarteṣu

Compound brahmavaivarta -

Adverb -brahmavaivartam -brahmavaivartāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria