Declension table of ?brahmavādinī

Deva

FeminineSingularDualPlural
Nominativebrahmavādinī brahmavādinyau brahmavādinyaḥ
Vocativebrahmavādini brahmavādinyau brahmavādinyaḥ
Accusativebrahmavādinīm brahmavādinyau brahmavādinīḥ
Instrumentalbrahmavādinyā brahmavādinībhyām brahmavādinībhiḥ
Dativebrahmavādinyai brahmavādinībhyām brahmavādinībhyaḥ
Ablativebrahmavādinyāḥ brahmavādinībhyām brahmavādinībhyaḥ
Genitivebrahmavādinyāḥ brahmavādinyoḥ brahmavādinīnām
Locativebrahmavādinyām brahmavādinyoḥ brahmavādinīṣu

Compound brahmavādini - brahmavādinī -

Adverb -brahmavādini

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria