Declension table of brahmavāda

Deva

MasculineSingularDualPlural
Nominativebrahmavādaḥ brahmavādau brahmavādāḥ
Vocativebrahmavāda brahmavādau brahmavādāḥ
Accusativebrahmavādam brahmavādau brahmavādān
Instrumentalbrahmavādena brahmavādābhyām brahmavādaiḥ brahmavādebhiḥ
Dativebrahmavādāya brahmavādābhyām brahmavādebhyaḥ
Ablativebrahmavādāt brahmavādābhyām brahmavādebhyaḥ
Genitivebrahmavādasya brahmavādayoḥ brahmavādānām
Locativebrahmavāde brahmavādayoḥ brahmavādeṣu

Compound brahmavāda -

Adverb -brahmavādam -brahmavādāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria