सुबन्तावली ?ब्रह्मवाटीय

Roma

पुमान्एकद्विबहु
प्रथमाब्रह्मवाटीयः ब्रह्मवाटीयौ ब्रह्मवाटीयाः
सम्बोधनम्ब्रह्मवाटीय ब्रह्मवाटीयौ ब्रह्मवाटीयाः
द्वितीयाब्रह्मवाटीयम् ब्रह्मवाटीयौ ब्रह्मवाटीयान्
तृतीयाब्रह्मवाटीयेन ब्रह्मवाटीयाभ्याम् ब्रह्मवाटीयैः ब्रह्मवाटीयेभिः
चतुर्थीब्रह्मवाटीयाय ब्रह्मवाटीयाभ्याम् ब्रह्मवाटीयेभ्यः
पञ्चमीब्रह्मवाटीयात् ब्रह्मवाटीयाभ्याम् ब्रह्मवाटीयेभ्यः
षष्ठीब्रह्मवाटीयस्य ब्रह्मवाटीययोः ब्रह्मवाटीयानाम्
सप्तमीब्रह्मवाटीये ब्रह्मवाटीययोः ब्रह्मवाटीयेषु

समास ब्रह्मवाटीय

अव्यय ॰ब्रह्मवाटीयम् ॰ब्रह्मवाटीयात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria