सुबन्तावली ?ब्रह्मतुल्यसिद्धान्त

Roma

पुमान्एकद्विबहु
प्रथमाब्रह्मतुल्यसिद्धान्तः ब्रह्मतुल्यसिद्धान्तौ ब्रह्मतुल्यसिद्धान्ताः
सम्बोधनम्ब्रह्मतुल्यसिद्धान्त ब्रह्मतुल्यसिद्धान्तौ ब्रह्मतुल्यसिद्धान्ताः
द्वितीयाब्रह्मतुल्यसिद्धान्तम् ब्रह्मतुल्यसिद्धान्तौ ब्रह्मतुल्यसिद्धान्तान्
तृतीयाब्रह्मतुल्यसिद्धान्तेन ब्रह्मतुल्यसिद्धान्ताभ्याम् ब्रह्मतुल्यसिद्धान्तैः ब्रह्मतुल्यसिद्धान्तेभिः
चतुर्थीब्रह्मतुल्यसिद्धान्ताय ब्रह्मतुल्यसिद्धान्ताभ्याम् ब्रह्मतुल्यसिद्धान्तेभ्यः
पञ्चमीब्रह्मतुल्यसिद्धान्तात् ब्रह्मतुल्यसिद्धान्ताभ्याम् ब्रह्मतुल्यसिद्धान्तेभ्यः
षष्ठीब्रह्मतुल्यसिद्धान्तस्य ब्रह्मतुल्यसिद्धान्तयोः ब्रह्मतुल्यसिद्धान्तानाम्
सप्तमीब्रह्मतुल्यसिद्धान्ते ब्रह्मतुल्यसिद्धान्तयोः ब्रह्मतुल्यसिद्धान्तेषु

समास ब्रह्मतुल्यसिद्धान्त

अव्यय ॰ब्रह्मतुल्यसिद्धान्तम् ॰ब्रह्मतुल्यसिद्धान्तात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria