सुबन्तावली ?ब्रह्मतत्त्वविवरण

Roma

नपुंसकम्एकद्विबहु
प्रथमाब्रह्मतत्त्वविवरणम् ब्रह्मतत्त्वविवरणे ब्रह्मतत्त्वविवरणानि
सम्बोधनम्ब्रह्मतत्त्वविवरण ब्रह्मतत्त्वविवरणे ब्रह्मतत्त्वविवरणानि
द्वितीयाब्रह्मतत्त्वविवरणम् ब्रह्मतत्त्वविवरणे ब्रह्मतत्त्वविवरणानि
तृतीयाब्रह्मतत्त्वविवरणेन ब्रह्मतत्त्वविवरणाभ्याम् ब्रह्मतत्त्वविवरणैः
चतुर्थीब्रह्मतत्त्वविवरणाय ब्रह्मतत्त्वविवरणाभ्याम् ब्रह्मतत्त्वविवरणेभ्यः
पञ्चमीब्रह्मतत्त्वविवरणात् ब्रह्मतत्त्वविवरणाभ्याम् ब्रह्मतत्त्वविवरणेभ्यः
षष्ठीब्रह्मतत्त्वविवरणस्य ब्रह्मतत्त्वविवरणयोः ब्रह्मतत्त्वविवरणानाम्
सप्तमीब्रह्मतत्त्वविवरणे ब्रह्मतत्त्वविवरणयोः ब्रह्मतत्त्वविवरणेषु

समास ब्रह्मतत्त्वविवरण

अव्यय ॰ब्रह्मतत्त्वविवरणम् ॰ब्रह्मतत्त्वविवरणात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria