Declension table of brahmasūtraśāṅkarabhāṣya

Deva

NeuterSingularDualPlural
Nominativebrahmasūtraśāṅkarabhāṣyam brahmasūtraśāṅkarabhāṣye brahmasūtraśāṅkarabhāṣyāṇi
Vocativebrahmasūtraśāṅkarabhāṣya brahmasūtraśāṅkarabhāṣye brahmasūtraśāṅkarabhāṣyāṇi
Accusativebrahmasūtraśāṅkarabhāṣyam brahmasūtraśāṅkarabhāṣye brahmasūtraśāṅkarabhāṣyāṇi
Instrumentalbrahmasūtraśāṅkarabhāṣyeṇa brahmasūtraśāṅkarabhāṣyābhyām brahmasūtraśāṅkarabhāṣyaiḥ
Dativebrahmasūtraśāṅkarabhāṣyāya brahmasūtraśāṅkarabhāṣyābhyām brahmasūtraśāṅkarabhāṣyebhyaḥ
Ablativebrahmasūtraśāṅkarabhāṣyāt brahmasūtraśāṅkarabhāṣyābhyām brahmasūtraśāṅkarabhāṣyebhyaḥ
Genitivebrahmasūtraśāṅkarabhāṣyasya brahmasūtraśāṅkarabhāṣyayoḥ brahmasūtraśāṅkarabhāṣyāṇām
Locativebrahmasūtraśāṅkarabhāṣye brahmasūtraśāṅkarabhāṣyayoḥ brahmasūtraśāṅkarabhāṣyeṣu

Compound brahmasūtraśāṅkarabhāṣya -

Adverb -brahmasūtraśāṅkarabhāṣyam -brahmasūtraśāṅkarabhāṣyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria