Declension table of brahmasthāna

Deva

NeuterSingularDualPlural
Nominativebrahmasthānam brahmasthāne brahmasthānāni
Vocativebrahmasthāna brahmasthāne brahmasthānāni
Accusativebrahmasthānam brahmasthāne brahmasthānāni
Instrumentalbrahmasthānena brahmasthānābhyām brahmasthānaiḥ
Dativebrahmasthānāya brahmasthānābhyām brahmasthānebhyaḥ
Ablativebrahmasthānāt brahmasthānābhyām brahmasthānebhyaḥ
Genitivebrahmasthānasya brahmasthānayoḥ brahmasthānānām
Locativebrahmasthāne brahmasthānayoḥ brahmasthāneṣu

Compound brahmasthāna -

Adverb -brahmasthānam -brahmasthānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria