Declension table of brahmasiddhi

Deva

FeminineSingularDualPlural
Nominativebrahmasiddhiḥ brahmasiddhī brahmasiddhayaḥ
Vocativebrahmasiddhe brahmasiddhī brahmasiddhayaḥ
Accusativebrahmasiddhim brahmasiddhī brahmasiddhīḥ
Instrumentalbrahmasiddhyā brahmasiddhibhyām brahmasiddhibhiḥ
Dativebrahmasiddhyai brahmasiddhaye brahmasiddhibhyām brahmasiddhibhyaḥ
Ablativebrahmasiddhyāḥ brahmasiddheḥ brahmasiddhibhyām brahmasiddhibhyaḥ
Genitivebrahmasiddhyāḥ brahmasiddheḥ brahmasiddhyoḥ brahmasiddhīnām
Locativebrahmasiddhyām brahmasiddhau brahmasiddhyoḥ brahmasiddhiṣu

Compound brahmasiddhi -

Adverb -brahmasiddhi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria