सुबन्तावली ?ब्रह्मसात्कृत

Roma

पुमान्एकद्विबहु
प्रथमाब्रह्मसात्कृतः ब्रह्मसात्कृतौ ब्रह्मसात्कृताः
सम्बोधनम्ब्रह्मसात्कृत ब्रह्मसात्कृतौ ब्रह्मसात्कृताः
द्वितीयाब्रह्मसात्कृतम् ब्रह्मसात्कृतौ ब्रह्मसात्कृतान्
तृतीयाब्रह्मसात्कृतेन ब्रह्मसात्कृताभ्याम् ब्रह्मसात्कृतैः ब्रह्मसात्कृतेभिः
चतुर्थीब्रह्मसात्कृताय ब्रह्मसात्कृताभ्याम् ब्रह्मसात्कृतेभ्यः
पञ्चमीब्रह्मसात्कृतात् ब्रह्मसात्कृताभ्याम् ब्रह्मसात्कृतेभ्यः
षष्ठीब्रह्मसात्कृतस्य ब्रह्मसात्कृतयोः ब्रह्मसात्कृतानाम्
सप्तमीब्रह्मसात्कृते ब्रह्मसात्कृतयोः ब्रह्मसात्कृतेषु

समास ब्रह्मसात्कृत

अव्यय ॰ब्रह्मसात्कृतम् ॰ब्रह्मसात्कृतात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria