सुबन्तावली ?ब्रह्मप्रिय

Roma

पुमान्एकद्विबहु
प्रथमाब्रह्मप्रियः ब्रह्मप्रियौ ब्रह्मप्रियाः
सम्बोधनम्ब्रह्मप्रिय ब्रह्मप्रियौ ब्रह्मप्रियाः
द्वितीयाब्रह्मप्रियम् ब्रह्मप्रियौ ब्रह्मप्रियान्
तृतीयाब्रह्मप्रियेण ब्रह्मप्रियाभ्याम् ब्रह्मप्रियैः ब्रह्मप्रियेभिः
चतुर्थीब्रह्मप्रियाय ब्रह्मप्रियाभ्याम् ब्रह्मप्रियेभ्यः
पञ्चमीब्रह्मप्रियात् ब्रह्मप्रियाभ्याम् ब्रह्मप्रियेभ्यः
षष्ठीब्रह्मप्रियस्य ब्रह्मप्रिययोः ब्रह्मप्रियाणाम्
सप्तमीब्रह्मप्रिये ब्रह्मप्रिययोः ब्रह्मप्रियेषु

समास ब्रह्मप्रिय

अव्यय ॰ब्रह्मप्रियम् ॰ब्रह्मप्रियात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria