सुबन्तावली ?ब्रह्मप्रतिष्ठाप्रयोग

Roma

पुमान्एकद्विबहु
प्रथमाब्रह्मप्रतिष्ठाप्रयोगः ब्रह्मप्रतिष्ठाप्रयोगौ ब्रह्मप्रतिष्ठाप्रयोगाः
सम्बोधनम्ब्रह्मप्रतिष्ठाप्रयोग ब्रह्मप्रतिष्ठाप्रयोगौ ब्रह्मप्रतिष्ठाप्रयोगाः
द्वितीयाब्रह्मप्रतिष्ठाप्रयोगम् ब्रह्मप्रतिष्ठाप्रयोगौ ब्रह्मप्रतिष्ठाप्रयोगान्
तृतीयाब्रह्मप्रतिष्ठाप्रयोगेण ब्रह्मप्रतिष्ठाप्रयोगाभ्याम् ब्रह्मप्रतिष्ठाप्रयोगैः ब्रह्मप्रतिष्ठाप्रयोगेभिः
चतुर्थीब्रह्मप्रतिष्ठाप्रयोगाय ब्रह्मप्रतिष्ठाप्रयोगाभ्याम् ब्रह्मप्रतिष्ठाप्रयोगेभ्यः
पञ्चमीब्रह्मप्रतिष्ठाप्रयोगात् ब्रह्मप्रतिष्ठाप्रयोगाभ्याम् ब्रह्मप्रतिष्ठाप्रयोगेभ्यः
षष्ठीब्रह्मप्रतिष्ठाप्रयोगस्य ब्रह्मप्रतिष्ठाप्रयोगयोः ब्रह्मप्रतिष्ठाप्रयोगाणाम्
सप्तमीब्रह्मप्रतिष्ठाप्रयोगे ब्रह्मप्रतिष्ठाप्रयोगयोः ब्रह्मप्रतिष्ठाप्रयोगेषु

समास ब्रह्मप्रतिष्ठाप्रयोग

अव्यय ॰ब्रह्मप्रतिष्ठाप्रयोगम् ॰ब्रह्मप्रतिष्ठाप्रयोगात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria