सुबन्तावली ?ब्रह्मप्रायश्चित्त

Roma

नपुंसकम्एकद्विबहु
प्रथमाब्रह्मप्रायश्चित्तम् ब्रह्मप्रायश्चित्ते ब्रह्मप्रायश्चित्तानि
सम्बोधनम्ब्रह्मप्रायश्चित्त ब्रह्मप्रायश्चित्ते ब्रह्मप्रायश्चित्तानि
द्वितीयाब्रह्मप्रायश्चित्तम् ब्रह्मप्रायश्चित्ते ब्रह्मप्रायश्चित्तानि
तृतीयाब्रह्मप्रायश्चित्तेन ब्रह्मप्रायश्चित्ताभ्याम् ब्रह्मप्रायश्चित्तैः
चतुर्थीब्रह्मप्रायश्चित्ताय ब्रह्मप्रायश्चित्ताभ्याम् ब्रह्मप्रायश्चित्तेभ्यः
पञ्चमीब्रह्मप्रायश्चित्तात् ब्रह्मप्रायश्चित्ताभ्याम् ब्रह्मप्रायश्चित्तेभ्यः
षष्ठीब्रह्मप्रायश्चित्तस्य ब्रह्मप्रायश्चित्तयोः ब्रह्मप्रायश्चित्तानाम्
सप्तमीब्रह्मप्रायश्चित्ते ब्रह्मप्रायश्चित्तयोः ब्रह्मप्रायश्चित्तेषु

समास ब्रह्मप्रायश्चित्त

अव्यय ॰ब्रह्मप्रायश्चित्तम् ॰ब्रह्मप्रायश्चित्तात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria