सुबन्तावली ?ब्रह्मपिशाच

Roma

पुमान्एकद्विबहु
प्रथमाब्रह्मपिशाचः ब्रह्मपिशाचौ ब्रह्मपिशाचाः
सम्बोधनम्ब्रह्मपिशाच ब्रह्मपिशाचौ ब्रह्मपिशाचाः
द्वितीयाब्रह्मपिशाचम् ब्रह्मपिशाचौ ब्रह्मपिशाचान्
तृतीयाब्रह्मपिशाचेन ब्रह्मपिशाचाभ्याम् ब्रह्मपिशाचैः ब्रह्मपिशाचेभिः
चतुर्थीब्रह्मपिशाचाय ब्रह्मपिशाचाभ्याम् ब्रह्मपिशाचेभ्यः
पञ्चमीब्रह्मपिशाचात् ब्रह्मपिशाचाभ्याम् ब्रह्मपिशाचेभ्यः
षष्ठीब्रह्मपिशाचस्य ब्रह्मपिशाचयोः ब्रह्मपिशाचानाम्
सप्तमीब्रह्मपिशाचे ब्रह्मपिशाचयोः ब्रह्मपिशाचेषु

समास ब्रह्मपिशाच

अव्यय ॰ब्रह्मपिशाचम् ॰ब्रह्मपिशाचात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria