सुबन्तावली ?ब्रह्मपृष्ठ

Roma

पुमान्एकद्विबहु
प्रथमाब्रह्मपृष्ठः ब्रह्मपृष्ठौ ब्रह्मपृष्ठाः
सम्बोधनम्ब्रह्मपृष्ठ ब्रह्मपृष्ठौ ब्रह्मपृष्ठाः
द्वितीयाब्रह्मपृष्ठम् ब्रह्मपृष्ठौ ब्रह्मपृष्ठान्
तृतीयाब्रह्मपृष्ठेन ब्रह्मपृष्ठाभ्याम् ब्रह्मपृष्ठैः ब्रह्मपृष्ठेभिः
चतुर्थीब्रह्मपृष्ठाय ब्रह्मपृष्ठाभ्याम् ब्रह्मपृष्ठेभ्यः
पञ्चमीब्रह्मपृष्ठात् ब्रह्मपृष्ठाभ्याम् ब्रह्मपृष्ठेभ्यः
षष्ठीब्रह्मपृष्ठस्य ब्रह्मपृष्ठयोः ब्रह्मपृष्ठानाम्
सप्तमीब्रह्मपृष्ठे ब्रह्मपृष्ठयोः ब्रह्मपृष्ठेषु

समास ब्रह्मपृष्ठ

अव्यय ॰ब्रह्मपृष्ठम् ॰ब्रह्मपृष्ठात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria