सुबन्तावली ?ब्रह्मपृष्ट

Roma

पुमान्एकद्विबहु
प्रथमाब्रह्मपृष्टः ब्रह्मपृष्टौ ब्रह्मपृष्टाः
सम्बोधनम्ब्रह्मपृष्ट ब्रह्मपृष्टौ ब्रह्मपृष्टाः
द्वितीयाब्रह्मपृष्टम् ब्रह्मपृष्टौ ब्रह्मपृष्टान्
तृतीयाब्रह्मपृष्टेन ब्रह्मपृष्टाभ्याम् ब्रह्मपृष्टैः ब्रह्मपृष्टेभिः
चतुर्थीब्रह्मपृष्टाय ब्रह्मपृष्टाभ्याम् ब्रह्मपृष्टेभ्यः
पञ्चमीब्रह्मपृष्टात् ब्रह्मपृष्टाभ्याम् ब्रह्मपृष्टेभ्यः
षष्ठीब्रह्मपृष्टस्य ब्रह्मपृष्टयोः ब्रह्मपृष्टानाम्
सप्तमीब्रह्मपृष्टे ब्रह्मपृष्टयोः ब्रह्मपृष्टेषु

समास ब्रह्मपृष्ट

अव्यय ॰ब्रह्मपृष्टम् ॰ब्रह्मपृष्टात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria