Declension table of brahmaniṣṭha

Deva

NeuterSingularDualPlural
Nominativebrahmaniṣṭham brahmaniṣṭhe brahmaniṣṭhāni
Vocativebrahmaniṣṭha brahmaniṣṭhe brahmaniṣṭhāni
Accusativebrahmaniṣṭham brahmaniṣṭhe brahmaniṣṭhāni
Instrumentalbrahmaniṣṭhena brahmaniṣṭhābhyām brahmaniṣṭhaiḥ
Dativebrahmaniṣṭhāya brahmaniṣṭhābhyām brahmaniṣṭhebhyaḥ
Ablativebrahmaniṣṭhāt brahmaniṣṭhābhyām brahmaniṣṭhebhyaḥ
Genitivebrahmaniṣṭhasya brahmaniṣṭhayoḥ brahmaniṣṭhānām
Locativebrahmaniṣṭhe brahmaniṣṭhayoḥ brahmaniṣṭheṣu

Compound brahmaniṣṭha -

Adverb -brahmaniṣṭham -brahmaniṣṭhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria