Declension table of brahmaniṣṭha

Deva

MasculineSingularDualPlural
Nominativebrahmaniṣṭhaḥ brahmaniṣṭhau brahmaniṣṭhāḥ
Vocativebrahmaniṣṭha brahmaniṣṭhau brahmaniṣṭhāḥ
Accusativebrahmaniṣṭham brahmaniṣṭhau brahmaniṣṭhān
Instrumentalbrahmaniṣṭhena brahmaniṣṭhābhyām brahmaniṣṭhaiḥ brahmaniṣṭhebhiḥ
Dativebrahmaniṣṭhāya brahmaniṣṭhābhyām brahmaniṣṭhebhyaḥ
Ablativebrahmaniṣṭhāt brahmaniṣṭhābhyām brahmaniṣṭhebhyaḥ
Genitivebrahmaniṣṭhasya brahmaniṣṭhayoḥ brahmaniṣṭhānām
Locativebrahmaniṣṭhe brahmaniṣṭhayoḥ brahmaniṣṭheṣu

Compound brahmaniṣṭha -

Adverb -brahmaniṣṭham -brahmaniṣṭhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria