Declension table of ?brahmamāṇa

Deva

NeuterSingularDualPlural
Nominativebrahmamāṇam brahmamāṇe brahmamāṇāni
Vocativebrahmamāṇa brahmamāṇe brahmamāṇāni
Accusativebrahmamāṇam brahmamāṇe brahmamāṇāni
Instrumentalbrahmamāṇena brahmamāṇābhyām brahmamāṇaiḥ
Dativebrahmamāṇāya brahmamāṇābhyām brahmamāṇebhyaḥ
Ablativebrahmamāṇāt brahmamāṇābhyām brahmamāṇebhyaḥ
Genitivebrahmamāṇasya brahmamāṇayoḥ brahmamāṇānām
Locativebrahmamāṇe brahmamāṇayoḥ brahmamāṇeṣu

Compound brahmamāṇa -

Adverb -brahmamāṇam -brahmamāṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria