Declension table of ?brahmamāṇa

Deva

MasculineSingularDualPlural
Nominativebrahmamāṇaḥ brahmamāṇau brahmamāṇāḥ
Vocativebrahmamāṇa brahmamāṇau brahmamāṇāḥ
Accusativebrahmamāṇam brahmamāṇau brahmamāṇān
Instrumentalbrahmamāṇena brahmamāṇābhyām brahmamāṇaiḥ brahmamāṇebhiḥ
Dativebrahmamāṇāya brahmamāṇābhyām brahmamāṇebhyaḥ
Ablativebrahmamāṇāt brahmamāṇābhyām brahmamāṇebhyaḥ
Genitivebrahmamāṇasya brahmamāṇayoḥ brahmamāṇānām
Locativebrahmamāṇe brahmamāṇayoḥ brahmamāṇeṣu

Compound brahmamāṇa -

Adverb -brahmamāṇam -brahmamāṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria